Declension table of dṛḍhatva

Deva

NeuterSingularDualPlural
Nominativedṛḍhatvam dṛḍhatve dṛḍhatvāni
Vocativedṛḍhatva dṛḍhatve dṛḍhatvāni
Accusativedṛḍhatvam dṛḍhatve dṛḍhatvāni
Instrumentaldṛḍhatvena dṛḍhatvābhyām dṛḍhatvaiḥ
Dativedṛḍhatvāya dṛḍhatvābhyām dṛḍhatvebhyaḥ
Ablativedṛḍhatvāt dṛḍhatvābhyām dṛḍhatvebhyaḥ
Genitivedṛḍhatvasya dṛḍhatvayoḥ dṛḍhatvānām
Locativedṛḍhatve dṛḍhatvayoḥ dṛḍhatveṣu

Compound dṛḍhatva -

Adverb -dṛḍhatvam -dṛḍhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria