Declension table of ?dṛḍhatoraṇārgalā

Deva

FeminineSingularDualPlural
Nominativedṛḍhatoraṇārgalā dṛḍhatoraṇārgale dṛḍhatoraṇārgalāḥ
Vocativedṛḍhatoraṇārgale dṛḍhatoraṇārgale dṛḍhatoraṇārgalāḥ
Accusativedṛḍhatoraṇārgalām dṛḍhatoraṇārgale dṛḍhatoraṇārgalāḥ
Instrumentaldṛḍhatoraṇārgalayā dṛḍhatoraṇārgalābhyām dṛḍhatoraṇārgalābhiḥ
Dativedṛḍhatoraṇārgalāyai dṛḍhatoraṇārgalābhyām dṛḍhatoraṇārgalābhyaḥ
Ablativedṛḍhatoraṇārgalāyāḥ dṛḍhatoraṇārgalābhyām dṛḍhatoraṇārgalābhyaḥ
Genitivedṛḍhatoraṇārgalāyāḥ dṛḍhatoraṇārgalayoḥ dṛḍhatoraṇārgalānām
Locativedṛḍhatoraṇārgalāyām dṛḍhatoraṇārgalayoḥ dṛḍhatoraṇārgalāsu

Adverb -dṛḍhatoraṇārgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria