Declension table of ?dṛḍhataru

Deva

MasculineSingularDualPlural
Nominativedṛḍhataruḥ dṛḍhatarū dṛḍhataravaḥ
Vocativedṛḍhataro dṛḍhatarū dṛḍhataravaḥ
Accusativedṛḍhatarum dṛḍhatarū dṛḍhatarūn
Instrumentaldṛḍhataruṇā dṛḍhatarubhyām dṛḍhatarubhiḥ
Dativedṛḍhatarave dṛḍhatarubhyām dṛḍhatarubhyaḥ
Ablativedṛḍhataroḥ dṛḍhatarubhyām dṛḍhatarubhyaḥ
Genitivedṛḍhataroḥ dṛḍhatarvoḥ dṛḍhatarūṇām
Locativedṛḍhatarau dṛḍhatarvoḥ dṛḍhataruṣu

Compound dṛḍhataru -

Adverb -dṛḍhataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria