Declension table of dṛḍhatara

Deva

NeuterSingularDualPlural
Nominativedṛḍhataram dṛḍhatare dṛḍhatarāṇi
Vocativedṛḍhatara dṛḍhatare dṛḍhatarāṇi
Accusativedṛḍhataram dṛḍhatare dṛḍhatarāṇi
Instrumentaldṛḍhatareṇa dṛḍhatarābhyām dṛḍhataraiḥ
Dativedṛḍhatarāya dṛḍhatarābhyām dṛḍhatarebhyaḥ
Ablativedṛḍhatarāt dṛḍhatarābhyām dṛḍhatarebhyaḥ
Genitivedṛḍhatarasya dṛḍhatarayoḥ dṛḍhatarāṇām
Locativedṛḍhatare dṛḍhatarayoḥ dṛḍhatareṣu

Compound dṛḍhatara -

Adverb -dṛḍhataram -dṛḍhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria