Declension table of ?dṛḍhatṛṇa

Deva

NeuterSingularDualPlural
Nominativedṛḍhatṛṇam dṛḍhatṛṇe dṛḍhatṛṇāni
Vocativedṛḍhatṛṇa dṛḍhatṛṇe dṛḍhatṛṇāni
Accusativedṛḍhatṛṇam dṛḍhatṛṇe dṛḍhatṛṇāni
Instrumentaldṛḍhatṛṇena dṛḍhatṛṇābhyām dṛḍhatṛṇaiḥ
Dativedṛḍhatṛṇāya dṛḍhatṛṇābhyām dṛḍhatṛṇebhyaḥ
Ablativedṛḍhatṛṇāt dṛḍhatṛṇābhyām dṛḍhatṛṇebhyaḥ
Genitivedṛḍhatṛṇasya dṛḍhatṛṇayoḥ dṛḍhatṛṇānām
Locativedṛḍhatṛṇe dṛḍhatṛṇayoḥ dṛḍhatṛṇeṣu

Compound dṛḍhatṛṇa -

Adverb -dṛḍhatṛṇam -dṛḍhatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria