Declension table of dṛḍhasyu

Deva

MasculineSingularDualPlural
Nominativedṛḍhasyuḥ dṛḍhasyū dṛḍhasyavaḥ
Vocativedṛḍhasyo dṛḍhasyū dṛḍhasyavaḥ
Accusativedṛḍhasyum dṛḍhasyū dṛḍhasyūn
Instrumentaldṛḍhasyunā dṛḍhasyubhyām dṛḍhasyubhiḥ
Dativedṛḍhasyave dṛḍhasyubhyām dṛḍhasyubhyaḥ
Ablativedṛḍhasyoḥ dṛḍhasyubhyām dṛḍhasyubhyaḥ
Genitivedṛḍhasyoḥ dṛḍhasyvoḥ dṛḍhasyūnām
Locativedṛḍhasyau dṛḍhasyvoḥ dṛḍhasyuṣu

Compound dṛḍhasyu -

Adverb -dṛḍhasyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria