Declension table of ?dṛḍhasauhṛda

Deva

NeuterSingularDualPlural
Nominativedṛḍhasauhṛdam dṛḍhasauhṛde dṛḍhasauhṛdāni
Vocativedṛḍhasauhṛda dṛḍhasauhṛde dṛḍhasauhṛdāni
Accusativedṛḍhasauhṛdam dṛḍhasauhṛde dṛḍhasauhṛdāni
Instrumentaldṛḍhasauhṛdena dṛḍhasauhṛdābhyām dṛḍhasauhṛdaiḥ
Dativedṛḍhasauhṛdāya dṛḍhasauhṛdābhyām dṛḍhasauhṛdebhyaḥ
Ablativedṛḍhasauhṛdāt dṛḍhasauhṛdābhyām dṛḍhasauhṛdebhyaḥ
Genitivedṛḍhasauhṛdasya dṛḍhasauhṛdayoḥ dṛḍhasauhṛdānām
Locativedṛḍhasauhṛde dṛḍhasauhṛdayoḥ dṛḍhasauhṛdeṣu

Compound dṛḍhasauhṛda -

Adverb -dṛḍhasauhṛdam -dṛḍhasauhṛdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria