Declension table of ?dṛḍhasauhṛda

Deva

MasculineSingularDualPlural
Nominativedṛḍhasauhṛdaḥ dṛḍhasauhṛdau dṛḍhasauhṛdāḥ
Vocativedṛḍhasauhṛda dṛḍhasauhṛdau dṛḍhasauhṛdāḥ
Accusativedṛḍhasauhṛdam dṛḍhasauhṛdau dṛḍhasauhṛdān
Instrumentaldṛḍhasauhṛdena dṛḍhasauhṛdābhyām dṛḍhasauhṛdaiḥ dṛḍhasauhṛdebhiḥ
Dativedṛḍhasauhṛdāya dṛḍhasauhṛdābhyām dṛḍhasauhṛdebhyaḥ
Ablativedṛḍhasauhṛdāt dṛḍhasauhṛdābhyām dṛḍhasauhṛdebhyaḥ
Genitivedṛḍhasauhṛdasya dṛḍhasauhṛdayoḥ dṛḍhasauhṛdānām
Locativedṛḍhasauhṛde dṛḍhasauhṛdayoḥ dṛḍhasauhṛdeṣu

Compound dṛḍhasauhṛda -

Adverb -dṛḍhasauhṛdam -dṛḍhasauhṛdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria