Declension table of ?dṛḍhasamādhāna

Deva

NeuterSingularDualPlural
Nominativedṛḍhasamādhānam dṛḍhasamādhāne dṛḍhasamādhānāni
Vocativedṛḍhasamādhāna dṛḍhasamādhāne dṛḍhasamādhānāni
Accusativedṛḍhasamādhānam dṛḍhasamādhāne dṛḍhasamādhānāni
Instrumentaldṛḍhasamādhānena dṛḍhasamādhānābhyām dṛḍhasamādhānaiḥ
Dativedṛḍhasamādhānāya dṛḍhasamādhānābhyām dṛḍhasamādhānebhyaḥ
Ablativedṛḍhasamādhānāt dṛḍhasamādhānābhyām dṛḍhasamādhānebhyaḥ
Genitivedṛḍhasamādhānasya dṛḍhasamādhānayoḥ dṛḍhasamādhānānām
Locativedṛḍhasamādhāne dṛḍhasamādhānayoḥ dṛḍhasamādhāneṣu

Compound dṛḍhasamādhāna -

Adverb -dṛḍhasamādhānam -dṛḍhasamādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria