Declension table of ?dṛḍhapratyaya

Deva

MasculineSingularDualPlural
Nominativedṛḍhapratyayaḥ dṛḍhapratyayau dṛḍhapratyayāḥ
Vocativedṛḍhapratyaya dṛḍhapratyayau dṛḍhapratyayāḥ
Accusativedṛḍhapratyayam dṛḍhapratyayau dṛḍhapratyayān
Instrumentaldṛḍhapratyayena dṛḍhapratyayābhyām dṛḍhapratyayaiḥ dṛḍhapratyayebhiḥ
Dativedṛḍhapratyayāya dṛḍhapratyayābhyām dṛḍhapratyayebhyaḥ
Ablativedṛḍhapratyayāt dṛḍhapratyayābhyām dṛḍhapratyayebhyaḥ
Genitivedṛḍhapratyayasya dṛḍhapratyayayoḥ dṛḍhapratyayānām
Locativedṛḍhapratyaye dṛḍhapratyayayoḥ dṛḍhapratyayeṣu

Compound dṛḍhapratyaya -

Adverb -dṛḍhapratyayam -dṛḍhapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria