Declension table of ?dṛḍhapratijñā

Deva

FeminineSingularDualPlural
Nominativedṛḍhapratijñā dṛḍhapratijñe dṛḍhapratijñāḥ
Vocativedṛḍhapratijñe dṛḍhapratijñe dṛḍhapratijñāḥ
Accusativedṛḍhapratijñām dṛḍhapratijñe dṛḍhapratijñāḥ
Instrumentaldṛḍhapratijñayā dṛḍhapratijñābhyām dṛḍhapratijñābhiḥ
Dativedṛḍhapratijñāyai dṛḍhapratijñābhyām dṛḍhapratijñābhyaḥ
Ablativedṛḍhapratijñāyāḥ dṛḍhapratijñābhyām dṛḍhapratijñābhyaḥ
Genitivedṛḍhapratijñāyāḥ dṛḍhapratijñayoḥ dṛḍhapratijñānām
Locativedṛḍhapratijñāyām dṛḍhapratijñayoḥ dṛḍhapratijñāsu

Adverb -dṛḍhapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria