Declension table of ?dṛḍhapratijña

Deva

NeuterSingularDualPlural
Nominativedṛḍhapratijñam dṛḍhapratijñe dṛḍhapratijñāni
Vocativedṛḍhapratijña dṛḍhapratijñe dṛḍhapratijñāni
Accusativedṛḍhapratijñam dṛḍhapratijñe dṛḍhapratijñāni
Instrumentaldṛḍhapratijñena dṛḍhapratijñābhyām dṛḍhapratijñaiḥ
Dativedṛḍhapratijñāya dṛḍhapratijñābhyām dṛḍhapratijñebhyaḥ
Ablativedṛḍhapratijñāt dṛḍhapratijñābhyām dṛḍhapratijñebhyaḥ
Genitivedṛḍhapratijñasya dṛḍhapratijñayoḥ dṛḍhapratijñānām
Locativedṛḍhapratijñe dṛḍhapratijñayoḥ dṛḍhapratijñeṣu

Compound dṛḍhapratijña -

Adverb -dṛḍhapratijñam -dṛḍhapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria