Declension table of ?dṛḍhapraroha

Deva

MasculineSingularDualPlural
Nominativedṛḍhaprarohaḥ dṛḍhaprarohau dṛḍhaprarohāḥ
Vocativedṛḍhapraroha dṛḍhaprarohau dṛḍhaprarohāḥ
Accusativedṛḍhapraroham dṛḍhaprarohau dṛḍhaprarohān
Instrumentaldṛḍhapraroheṇa dṛḍhaprarohābhyām dṛḍhaprarohaiḥ dṛḍhaprarohebhiḥ
Dativedṛḍhaprarohāya dṛḍhaprarohābhyām dṛḍhaprarohebhyaḥ
Ablativedṛḍhaprarohāt dṛḍhaprarohābhyām dṛḍhaprarohebhyaḥ
Genitivedṛḍhaprarohasya dṛḍhaprarohayoḥ dṛḍhaprarohāṇām
Locativedṛḍhaprarohe dṛḍhaprarohayoḥ dṛḍhapraroheṣu

Compound dṛḍhapraroha -

Adverb -dṛḍhapraroham -dṛḍhaprarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria