Declension table of ?dṛḍhaprahāritā

Deva

FeminineSingularDualPlural
Nominativedṛḍhaprahāritā dṛḍhaprahārite dṛḍhaprahāritāḥ
Vocativedṛḍhaprahārite dṛḍhaprahārite dṛḍhaprahāritāḥ
Accusativedṛḍhaprahāritām dṛḍhaprahārite dṛḍhaprahāritāḥ
Instrumentaldṛḍhaprahāritayā dṛḍhaprahāritābhyām dṛḍhaprahāritābhiḥ
Dativedṛḍhaprahāritāyai dṛḍhaprahāritābhyām dṛḍhaprahāritābhyaḥ
Ablativedṛḍhaprahāritāyāḥ dṛḍhaprahāritābhyām dṛḍhaprahāritābhyaḥ
Genitivedṛḍhaprahāritāyāḥ dṛḍhaprahāritayoḥ dṛḍhaprahāritānām
Locativedṛḍhaprahāritāyām dṛḍhaprahāritayoḥ dṛḍhaprahāritāsu

Adverb -dṛḍhaprahāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria