Declension table of ?dṛḍhaprahārin

Deva

NeuterSingularDualPlural
Nominativedṛḍhaprahāri dṛḍhaprahāriṇī dṛḍhaprahārīṇi
Vocativedṛḍhaprahārin dṛḍhaprahāri dṛḍhaprahāriṇī dṛḍhaprahārīṇi
Accusativedṛḍhaprahāri dṛḍhaprahāriṇī dṛḍhaprahārīṇi
Instrumentaldṛḍhaprahāriṇā dṛḍhaprahāribhyām dṛḍhaprahāribhiḥ
Dativedṛḍhaprahāriṇe dṛḍhaprahāribhyām dṛḍhaprahāribhyaḥ
Ablativedṛḍhaprahāriṇaḥ dṛḍhaprahāribhyām dṛḍhaprahāribhyaḥ
Genitivedṛḍhaprahāriṇaḥ dṛḍhaprahāriṇoḥ dṛḍhaprahāriṇām
Locativedṛḍhaprahāriṇi dṛḍhaprahāriṇoḥ dṛḍhaprahāriṣu

Compound dṛḍhaprahāri -

Adverb -dṛḍhaprahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria