Declension table of ?dṛḍhaprahāriṇī

Deva

FeminineSingularDualPlural
Nominativedṛḍhaprahāriṇī dṛḍhaprahāriṇyau dṛḍhaprahāriṇyaḥ
Vocativedṛḍhaprahāriṇi dṛḍhaprahāriṇyau dṛḍhaprahāriṇyaḥ
Accusativedṛḍhaprahāriṇīm dṛḍhaprahāriṇyau dṛḍhaprahāriṇīḥ
Instrumentaldṛḍhaprahāriṇyā dṛḍhaprahāriṇībhyām dṛḍhaprahāriṇībhiḥ
Dativedṛḍhaprahāriṇyai dṛḍhaprahāriṇībhyām dṛḍhaprahāriṇībhyaḥ
Ablativedṛḍhaprahāriṇyāḥ dṛḍhaprahāriṇībhyām dṛḍhaprahāriṇībhyaḥ
Genitivedṛḍhaprahāriṇyāḥ dṛḍhaprahāriṇyoḥ dṛḍhaprahāriṇīnām
Locativedṛḍhaprahāriṇyām dṛḍhaprahāriṇyoḥ dṛḍhaprahāriṇīṣu

Compound dṛḍhaprahāriṇi - dṛḍhaprahāriṇī -

Adverb -dṛḍhaprahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria