Declension table of ?dṛḍhaphala

Deva

MasculineSingularDualPlural
Nominativedṛḍhaphalaḥ dṛḍhaphalau dṛḍhaphalāḥ
Vocativedṛḍhaphala dṛḍhaphalau dṛḍhaphalāḥ
Accusativedṛḍhaphalam dṛḍhaphalau dṛḍhaphalān
Instrumentaldṛḍhaphalena dṛḍhaphalābhyām dṛḍhaphalaiḥ dṛḍhaphalebhiḥ
Dativedṛḍhaphalāya dṛḍhaphalābhyām dṛḍhaphalebhyaḥ
Ablativedṛḍhaphalāt dṛḍhaphalābhyām dṛḍhaphalebhyaḥ
Genitivedṛḍhaphalasya dṛḍhaphalayoḥ dṛḍhaphalānām
Locativedṛḍhaphale dṛḍhaphalayoḥ dṛḍhaphaleṣu

Compound dṛḍhaphala -

Adverb -dṛḍhaphalam -dṛḍhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria