Declension table of ?dṛḍhapādā

Deva

FeminineSingularDualPlural
Nominativedṛḍhapādā dṛḍhapāde dṛḍhapādāḥ
Vocativedṛḍhapāde dṛḍhapāde dṛḍhapādāḥ
Accusativedṛḍhapādām dṛḍhapāde dṛḍhapādāḥ
Instrumentaldṛḍhapādayā dṛḍhapādābhyām dṛḍhapādābhiḥ
Dativedṛḍhapādāyai dṛḍhapādābhyām dṛḍhapādābhyaḥ
Ablativedṛḍhapādāyāḥ dṛḍhapādābhyām dṛḍhapādābhyaḥ
Genitivedṛḍhapādāyāḥ dṛḍhapādayoḥ dṛḍhapādānām
Locativedṛḍhapādāyām dṛḍhapādayoḥ dṛḍhapādāsu

Adverb -dṛḍhapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria