Declension table of dṛḍhaniścaya

Deva

MasculineSingularDualPlural
Nominativedṛḍhaniścayaḥ dṛḍhaniścayau dṛḍhaniścayāḥ
Vocativedṛḍhaniścaya dṛḍhaniścayau dṛḍhaniścayāḥ
Accusativedṛḍhaniścayam dṛḍhaniścayau dṛḍhaniścayān
Instrumentaldṛḍhaniścayena dṛḍhaniścayābhyām dṛḍhaniścayaiḥ dṛḍhaniścayebhiḥ
Dativedṛḍhaniścayāya dṛḍhaniścayābhyām dṛḍhaniścayebhyaḥ
Ablativedṛḍhaniścayāt dṛḍhaniścayābhyām dṛḍhaniścayebhyaḥ
Genitivedṛḍhaniścayasya dṛḍhaniścayayoḥ dṛḍhaniścayānām
Locativedṛḍhaniścaye dṛḍhaniścayayoḥ dṛḍhaniścayeṣu

Compound dṛḍhaniścaya -

Adverb -dṛḍhaniścayam -dṛḍhaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria