Declension table of ?dṛḍhanemi

Deva

MasculineSingularDualPlural
Nominativedṛḍhanemiḥ dṛḍhanemī dṛḍhanemayaḥ
Vocativedṛḍhaneme dṛḍhanemī dṛḍhanemayaḥ
Accusativedṛḍhanemim dṛḍhanemī dṛḍhanemīn
Instrumentaldṛḍhaneminā dṛḍhanemibhyām dṛḍhanemibhiḥ
Dativedṛḍhanemaye dṛḍhanemibhyām dṛḍhanemibhyaḥ
Ablativedṛḍhanemeḥ dṛḍhanemibhyām dṛḍhanemibhyaḥ
Genitivedṛḍhanemeḥ dṛḍhanemyoḥ dṛḍhanemīnām
Locativedṛḍhanemau dṛḍhanemyoḥ dṛḍhanemiṣu

Compound dṛḍhanemi -

Adverb -dṛḍhanemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria