Declension table of ?dṛḍhanābha

Deva

MasculineSingularDualPlural
Nominativedṛḍhanābhaḥ dṛḍhanābhau dṛḍhanābhāḥ
Vocativedṛḍhanābha dṛḍhanābhau dṛḍhanābhāḥ
Accusativedṛḍhanābham dṛḍhanābhau dṛḍhanābhān
Instrumentaldṛḍhanābhena dṛḍhanābhābhyām dṛḍhanābhaiḥ dṛḍhanābhebhiḥ
Dativedṛḍhanābhāya dṛḍhanābhābhyām dṛḍhanābhebhyaḥ
Ablativedṛḍhanābhāt dṛḍhanābhābhyām dṛḍhanābhebhyaḥ
Genitivedṛḍhanābhasya dṛḍhanābhayoḥ dṛḍhanābhānām
Locativedṛḍhanābhe dṛḍhanābhayoḥ dṛḍhanābheṣu

Compound dṛḍhanābha -

Adverb -dṛḍhanābham -dṛḍhanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria