Declension table of ?dṛḍhamūla

Deva

MasculineSingularDualPlural
Nominativedṛḍhamūlaḥ dṛḍhamūlau dṛḍhamūlāḥ
Vocativedṛḍhamūla dṛḍhamūlau dṛḍhamūlāḥ
Accusativedṛḍhamūlam dṛḍhamūlau dṛḍhamūlān
Instrumentaldṛḍhamūlena dṛḍhamūlābhyām dṛḍhamūlaiḥ dṛḍhamūlebhiḥ
Dativedṛḍhamūlāya dṛḍhamūlābhyām dṛḍhamūlebhyaḥ
Ablativedṛḍhamūlāt dṛḍhamūlābhyām dṛḍhamūlebhyaḥ
Genitivedṛḍhamūlasya dṛḍhamūlayoḥ dṛḍhamūlānām
Locativedṛḍhamūle dṛḍhamūlayoḥ dṛḍhamūleṣu

Compound dṛḍhamūla -

Adverb -dṛḍhamūlam -dṛḍhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria