Declension table of ?dṛḍhamuṣṭi

Deva

NeuterSingularDualPlural
Nominativedṛḍhamuṣṭi dṛḍhamuṣṭinī dṛḍhamuṣṭīni
Vocativedṛḍhamuṣṭi dṛḍhamuṣṭinī dṛḍhamuṣṭīni
Accusativedṛḍhamuṣṭi dṛḍhamuṣṭinī dṛḍhamuṣṭīni
Instrumentaldṛḍhamuṣṭinā dṛḍhamuṣṭibhyām dṛḍhamuṣṭibhiḥ
Dativedṛḍhamuṣṭine dṛḍhamuṣṭibhyām dṛḍhamuṣṭibhyaḥ
Ablativedṛḍhamuṣṭinaḥ dṛḍhamuṣṭibhyām dṛḍhamuṣṭibhyaḥ
Genitivedṛḍhamuṣṭinaḥ dṛḍhamuṣṭinoḥ dṛḍhamuṣṭīnām
Locativedṛḍhamuṣṭini dṛḍhamuṣṭinoḥ dṛḍhamuṣṭiṣu

Compound dṛḍhamuṣṭi -

Adverb -dṛḍhamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria