Declension table of ?dṛḍhamuṣṭi

Deva

MasculineSingularDualPlural
Nominativedṛḍhamuṣṭiḥ dṛḍhamuṣṭī dṛḍhamuṣṭayaḥ
Vocativedṛḍhamuṣṭe dṛḍhamuṣṭī dṛḍhamuṣṭayaḥ
Accusativedṛḍhamuṣṭim dṛḍhamuṣṭī dṛḍhamuṣṭīn
Instrumentaldṛḍhamuṣṭinā dṛḍhamuṣṭibhyām dṛḍhamuṣṭibhiḥ
Dativedṛḍhamuṣṭaye dṛḍhamuṣṭibhyām dṛḍhamuṣṭibhyaḥ
Ablativedṛḍhamuṣṭeḥ dṛḍhamuṣṭibhyām dṛḍhamuṣṭibhyaḥ
Genitivedṛḍhamuṣṭeḥ dṛḍhamuṣṭyoḥ dṛḍhamuṣṭīnām
Locativedṛḍhamuṣṭau dṛḍhamuṣṭyoḥ dṛḍhamuṣṭiṣu

Compound dṛḍhamuṣṭi -

Adverb -dṛḍhamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria