Declension table of ?dṛḍhamati_ā

Deva

FeminineSingularDualPlural
Nominativedṛḍhamati_ā dṛḍhamati_e dṛḍhamati_āḥ
Vocativedṛḍhamati_e dṛḍhamati_e dṛḍhamati_āḥ
Accusativedṛḍhamati_ām dṛḍhamati_e dṛḍhamati_āḥ
Instrumentaldṛḍhamati_ayā dṛḍhamati_ābhyām dṛḍhamati_ābhiḥ
Dativedṛḍhamati_āyai dṛḍhamati_ābhyām dṛḍhamati_ābhyaḥ
Ablativedṛḍhamati_āyāḥ dṛḍhamati_ābhyām dṛḍhamati_ābhyaḥ
Genitivedṛḍhamati_āyāḥ dṛḍhamati_ayoḥ dṛḍhamati_ānām
Locativedṛḍhamati_āyām dṛḍhamati_ayoḥ dṛḍhamati_āsu

Adverb -dṛḍhamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria