Declension table of ?dṛḍhamanyu_ā

Deva

FeminineSingularDualPlural
Nominativedṛḍhamanyu_ā dṛḍhamanyu_e dṛḍhamanyu_āḥ
Vocativedṛḍhamanyu_e dṛḍhamanyu_e dṛḍhamanyu_āḥ
Accusativedṛḍhamanyu_ām dṛḍhamanyu_e dṛḍhamanyu_āḥ
Instrumentaldṛḍhamanyu_ayā dṛḍhamanyu_ābhyām dṛḍhamanyu_ābhiḥ
Dativedṛḍhamanyu_āyai dṛḍhamanyu_ābhyām dṛḍhamanyu_ābhyaḥ
Ablativedṛḍhamanyu_āyāḥ dṛḍhamanyu_ābhyām dṛḍhamanyu_ābhyaḥ
Genitivedṛḍhamanyu_āyāḥ dṛḍhamanyu_ayoḥ dṛḍhamanyu_ānām
Locativedṛḍhamanyu_āyām dṛḍhamanyu_ayoḥ dṛḍhamanyu_āsu

Adverb -dṛḍhamanyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria