Declension table of ?dṛḍhamanyu

Deva

NeuterSingularDualPlural
Nominativedṛḍhamanyu dṛḍhamanyunī dṛḍhamanyūni
Vocativedṛḍhamanyu dṛḍhamanyunī dṛḍhamanyūni
Accusativedṛḍhamanyu dṛḍhamanyunī dṛḍhamanyūni
Instrumentaldṛḍhamanyunā dṛḍhamanyubhyām dṛḍhamanyubhiḥ
Dativedṛḍhamanyune dṛḍhamanyubhyām dṛḍhamanyubhyaḥ
Ablativedṛḍhamanyunaḥ dṛḍhamanyubhyām dṛḍhamanyubhyaḥ
Genitivedṛḍhamanyunaḥ dṛḍhamanyunoḥ dṛḍhamanyūnām
Locativedṛḍhamanyuni dṛḍhamanyunoḥ dṛḍhamanyuṣu

Compound dṛḍhamanyu -

Adverb -dṛḍhamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria