Declension table of ?dṛḍhalomanā

Deva

FeminineSingularDualPlural
Nominativedṛḍhalomanā dṛḍhalomane dṛḍhalomanāḥ
Vocativedṛḍhalomane dṛḍhalomane dṛḍhalomanāḥ
Accusativedṛḍhalomanām dṛḍhalomane dṛḍhalomanāḥ
Instrumentaldṛḍhalomanayā dṛḍhalomanābhyām dṛḍhalomanābhiḥ
Dativedṛḍhalomanāyai dṛḍhalomanābhyām dṛḍhalomanābhyaḥ
Ablativedṛḍhalomanāyāḥ dṛḍhalomanābhyām dṛḍhalomanābhyaḥ
Genitivedṛḍhalomanāyāḥ dṛḍhalomanayoḥ dṛḍhalomanānām
Locativedṛḍhalomanāyām dṛḍhalomanayoḥ dṛḍhalomanāsu

Adverb -dṛḍhalomanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria