Declension table of ?dṛḍhaloman

Deva

MasculineSingularDualPlural
Nominativedṛḍhalomā dṛḍhalomānau dṛḍhalomānaḥ
Vocativedṛḍhaloman dṛḍhalomānau dṛḍhalomānaḥ
Accusativedṛḍhalomānam dṛḍhalomānau dṛḍhalomnaḥ
Instrumentaldṛḍhalomnā dṛḍhalomabhyām dṛḍhalomabhiḥ
Dativedṛḍhalomne dṛḍhalomabhyām dṛḍhalomabhyaḥ
Ablativedṛḍhalomnaḥ dṛḍhalomabhyām dṛḍhalomabhyaḥ
Genitivedṛḍhalomnaḥ dṛḍhalomnoḥ dṛḍhalomnām
Locativedṛḍhalomni dṛḍhalomani dṛḍhalomnoḥ dṛḍhalomasu

Compound dṛḍhaloma -

Adverb -dṛḍhalomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria