Declension table of ?dṛḍhakuṭṭaka

Deva

MasculineSingularDualPlural
Nominativedṛḍhakuṭṭakaḥ dṛḍhakuṭṭakau dṛḍhakuṭṭakāḥ
Vocativedṛḍhakuṭṭaka dṛḍhakuṭṭakau dṛḍhakuṭṭakāḥ
Accusativedṛḍhakuṭṭakam dṛḍhakuṭṭakau dṛḍhakuṭṭakān
Instrumentaldṛḍhakuṭṭakena dṛḍhakuṭṭakābhyām dṛḍhakuṭṭakaiḥ dṛḍhakuṭṭakebhiḥ
Dativedṛḍhakuṭṭakāya dṛḍhakuṭṭakābhyām dṛḍhakuṭṭakebhyaḥ
Ablativedṛḍhakuṭṭakāt dṛḍhakuṭṭakābhyām dṛḍhakuṭṭakebhyaḥ
Genitivedṛḍhakuṭṭakasya dṛḍhakuṭṭakayoḥ dṛḍhakuṭṭakānām
Locativedṛḍhakuṭṭake dṛḍhakuṭṭakayoḥ dṛḍhakuṭṭakeṣu

Compound dṛḍhakuṭṭaka -

Adverb -dṛḍhakuṭṭakam -dṛḍhakuṭṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria