Declension table of ?dṛḍhakrodha

Deva

NeuterSingularDualPlural
Nominativedṛḍhakrodham dṛḍhakrodhe dṛḍhakrodhāni
Vocativedṛḍhakrodha dṛḍhakrodhe dṛḍhakrodhāni
Accusativedṛḍhakrodham dṛḍhakrodhe dṛḍhakrodhāni
Instrumentaldṛḍhakrodhena dṛḍhakrodhābhyām dṛḍhakrodhaiḥ
Dativedṛḍhakrodhāya dṛḍhakrodhābhyām dṛḍhakrodhebhyaḥ
Ablativedṛḍhakrodhāt dṛḍhakrodhābhyām dṛḍhakrodhebhyaḥ
Genitivedṛḍhakrodhasya dṛḍhakrodhayoḥ dṛḍhakrodhānām
Locativedṛḍhakrodhe dṛḍhakrodhayoḥ dṛḍhakrodheṣu

Compound dṛḍhakrodha -

Adverb -dṛḍhakrodham -dṛḍhakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria