Declension table of ?dṛḍhakāriṇī

Deva

FeminineSingularDualPlural
Nominativedṛḍhakāriṇī dṛḍhakāriṇyau dṛḍhakāriṇyaḥ
Vocativedṛḍhakāriṇi dṛḍhakāriṇyau dṛḍhakāriṇyaḥ
Accusativedṛḍhakāriṇīm dṛḍhakāriṇyau dṛḍhakāriṇīḥ
Instrumentaldṛḍhakāriṇyā dṛḍhakāriṇībhyām dṛḍhakāriṇībhiḥ
Dativedṛḍhakāriṇyai dṛḍhakāriṇībhyām dṛḍhakāriṇībhyaḥ
Ablativedṛḍhakāriṇyāḥ dṛḍhakāriṇībhyām dṛḍhakāriṇībhyaḥ
Genitivedṛḍhakāriṇyāḥ dṛḍhakāriṇyoḥ dṛḍhakāriṇīnām
Locativedṛḍhakāriṇyām dṛḍhakāriṇyoḥ dṛḍhakāriṇīṣu

Compound dṛḍhakāriṇi - dṛḍhakāriṇī -

Adverb -dṛḍhakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria