Declension table of ?dṛḍhakāṇḍa

Deva

NeuterSingularDualPlural
Nominativedṛḍhakāṇḍam dṛḍhakāṇḍe dṛḍhakāṇḍāni
Vocativedṛḍhakāṇḍa dṛḍhakāṇḍe dṛḍhakāṇḍāni
Accusativedṛḍhakāṇḍam dṛḍhakāṇḍe dṛḍhakāṇḍāni
Instrumentaldṛḍhakāṇḍena dṛḍhakāṇḍābhyām dṛḍhakāṇḍaiḥ
Dativedṛḍhakāṇḍāya dṛḍhakāṇḍābhyām dṛḍhakāṇḍebhyaḥ
Ablativedṛḍhakāṇḍāt dṛḍhakāṇḍābhyām dṛḍhakāṇḍebhyaḥ
Genitivedṛḍhakāṇḍasya dṛḍhakāṇḍayoḥ dṛḍhakāṇḍānām
Locativedṛḍhakāṇḍe dṛḍhakāṇḍayoḥ dṛḍhakāṇḍeṣu

Compound dṛḍhakāṇḍa -

Adverb -dṛḍhakāṇḍam -dṛḍhakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria