Declension table of ?dṛḍhakāṇḍa

Deva

MasculineSingularDualPlural
Nominativedṛḍhakāṇḍaḥ dṛḍhakāṇḍau dṛḍhakāṇḍāḥ
Vocativedṛḍhakāṇḍa dṛḍhakāṇḍau dṛḍhakāṇḍāḥ
Accusativedṛḍhakāṇḍam dṛḍhakāṇḍau dṛḍhakāṇḍān
Instrumentaldṛḍhakāṇḍena dṛḍhakāṇḍābhyām dṛḍhakāṇḍaiḥ dṛḍhakāṇḍebhiḥ
Dativedṛḍhakāṇḍāya dṛḍhakāṇḍābhyām dṛḍhakāṇḍebhyaḥ
Ablativedṛḍhakāṇḍāt dṛḍhakāṇḍābhyām dṛḍhakāṇḍebhyaḥ
Genitivedṛḍhakāṇḍasya dṛḍhakāṇḍayoḥ dṛḍhakāṇḍānām
Locativedṛḍhakāṇḍe dṛḍhakāṇḍayoḥ dṛḍhakāṇḍeṣu

Compound dṛḍhakāṇḍa -

Adverb -dṛḍhakāṇḍam -dṛḍhakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria