Declension table of ?dṛḍhakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativedṛḍhakaṇṭakaḥ dṛḍhakaṇṭakau dṛḍhakaṇṭakāḥ
Vocativedṛḍhakaṇṭaka dṛḍhakaṇṭakau dṛḍhakaṇṭakāḥ
Accusativedṛḍhakaṇṭakam dṛḍhakaṇṭakau dṛḍhakaṇṭakān
Instrumentaldṛḍhakaṇṭakena dṛḍhakaṇṭakābhyām dṛḍhakaṇṭakaiḥ dṛḍhakaṇṭakebhiḥ
Dativedṛḍhakaṇṭakāya dṛḍhakaṇṭakābhyām dṛḍhakaṇṭakebhyaḥ
Ablativedṛḍhakaṇṭakāt dṛḍhakaṇṭakābhyām dṛḍhakaṇṭakebhyaḥ
Genitivedṛḍhakaṇṭakasya dṛḍhakaṇṭakayoḥ dṛḍhakaṇṭakānām
Locativedṛḍhakaṇṭake dṛḍhakaṇṭakayoḥ dṛḍhakaṇṭakeṣu

Compound dṛḍhakaṇṭaka -

Adverb -dṛḍhakaṇṭakam -dṛḍhakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria