Declension table of ?dṛḍhakṣatra

Deva

MasculineSingularDualPlural
Nominativedṛḍhakṣatraḥ dṛḍhakṣatrau dṛḍhakṣatrāḥ
Vocativedṛḍhakṣatra dṛḍhakṣatrau dṛḍhakṣatrāḥ
Accusativedṛḍhakṣatram dṛḍhakṣatrau dṛḍhakṣatrān
Instrumentaldṛḍhakṣatreṇa dṛḍhakṣatrābhyām dṛḍhakṣatraiḥ dṛḍhakṣatrebhiḥ
Dativedṛḍhakṣatrāya dṛḍhakṣatrābhyām dṛḍhakṣatrebhyaḥ
Ablativedṛḍhakṣatrāt dṛḍhakṣatrābhyām dṛḍhakṣatrebhyaḥ
Genitivedṛḍhakṣatrasya dṛḍhakṣatrayoḥ dṛḍhakṣatrāṇām
Locativedṛḍhakṣatre dṛḍhakṣatrayoḥ dṛḍhakṣatreṣu

Compound dṛḍhakṣatra -

Adverb -dṛḍhakṣatram -dṛḍhakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria