Declension table of ?dṛḍhajñāna

Deva

NeuterSingularDualPlural
Nominativedṛḍhajñānam dṛḍhajñāne dṛḍhajñānāni
Vocativedṛḍhajñāna dṛḍhajñāne dṛḍhajñānāni
Accusativedṛḍhajñānam dṛḍhajñāne dṛḍhajñānāni
Instrumentaldṛḍhajñānena dṛḍhajñānābhyām dṛḍhajñānaiḥ
Dativedṛḍhajñānāya dṛḍhajñānābhyām dṛḍhajñānebhyaḥ
Ablativedṛḍhajñānāt dṛḍhajñānābhyām dṛḍhajñānebhyaḥ
Genitivedṛḍhajñānasya dṛḍhajñānayoḥ dṛḍhajñānānām
Locativedṛḍhajñāne dṛḍhajñānayoḥ dṛḍhajñāneṣu

Compound dṛḍhajñāna -

Adverb -dṛḍhajñānam -dṛḍhajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria