Declension table of ?dṛḍhahasta

Deva

MasculineSingularDualPlural
Nominativedṛḍhahastaḥ dṛḍhahastau dṛḍhahastāḥ
Vocativedṛḍhahasta dṛḍhahastau dṛḍhahastāḥ
Accusativedṛḍhahastam dṛḍhahastau dṛḍhahastān
Instrumentaldṛḍhahastena dṛḍhahastābhyām dṛḍhahastaiḥ dṛḍhahastebhiḥ
Dativedṛḍhahastāya dṛḍhahastābhyām dṛḍhahastebhyaḥ
Ablativedṛḍhahastāt dṛḍhahastābhyām dṛḍhahastebhyaḥ
Genitivedṛḍhahastasya dṛḍhahastayoḥ dṛḍhahastānām
Locativedṛḍhahaste dṛḍhahastayoḥ dṛḍhahasteṣu

Compound dṛḍhahasta -

Adverb -dṛḍhahastam -dṛḍhahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria