Declension table of ?dṛḍhagranthi

Deva

MasculineSingularDualPlural
Nominativedṛḍhagranthiḥ dṛḍhagranthī dṛḍhagranthayaḥ
Vocativedṛḍhagranthe dṛḍhagranthī dṛḍhagranthayaḥ
Accusativedṛḍhagranthim dṛḍhagranthī dṛḍhagranthīn
Instrumentaldṛḍhagranthinā dṛḍhagranthibhyām dṛḍhagranthibhiḥ
Dativedṛḍhagranthaye dṛḍhagranthibhyām dṛḍhagranthibhyaḥ
Ablativedṛḍhagrantheḥ dṛḍhagranthibhyām dṛḍhagranthibhyaḥ
Genitivedṛḍhagrantheḥ dṛḍhagranthyoḥ dṛḍhagranthīnām
Locativedṛḍhagranthau dṛḍhagranthyoḥ dṛḍhagranthiṣu

Compound dṛḍhagranthi -

Adverb -dṛḍhagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria