Declension table of ?dṛḍhagrāhinī

Deva

FeminineSingularDualPlural
Nominativedṛḍhagrāhinī dṛḍhagrāhinyau dṛḍhagrāhinyaḥ
Vocativedṛḍhagrāhini dṛḍhagrāhinyau dṛḍhagrāhinyaḥ
Accusativedṛḍhagrāhinīm dṛḍhagrāhinyau dṛḍhagrāhinīḥ
Instrumentaldṛḍhagrāhinyā dṛḍhagrāhinībhyām dṛḍhagrāhinībhiḥ
Dativedṛḍhagrāhinyai dṛḍhagrāhinībhyām dṛḍhagrāhinībhyaḥ
Ablativedṛḍhagrāhinyāḥ dṛḍhagrāhinībhyām dṛḍhagrāhinībhyaḥ
Genitivedṛḍhagrāhinyāḥ dṛḍhagrāhinyoḥ dṛḍhagrāhinīnām
Locativedṛḍhagrāhinyām dṛḍhagrāhinyoḥ dṛḍhagrāhinīṣu

Compound dṛḍhagrāhini - dṛḍhagrāhinī -

Adverb -dṛḍhagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria