Declension table of ?dṛḍhagrāhin

Deva

MasculineSingularDualPlural
Nominativedṛḍhagrāhī dṛḍhagrāhiṇau dṛḍhagrāhiṇaḥ
Vocativedṛḍhagrāhin dṛḍhagrāhiṇau dṛḍhagrāhiṇaḥ
Accusativedṛḍhagrāhiṇam dṛḍhagrāhiṇau dṛḍhagrāhiṇaḥ
Instrumentaldṛḍhagrāhiṇā dṛḍhagrāhibhyām dṛḍhagrāhibhiḥ
Dativedṛḍhagrāhiṇe dṛḍhagrāhibhyām dṛḍhagrāhibhyaḥ
Ablativedṛḍhagrāhiṇaḥ dṛḍhagrāhibhyām dṛḍhagrāhibhyaḥ
Genitivedṛḍhagrāhiṇaḥ dṛḍhagrāhiṇoḥ dṛḍhagrāhiṇām
Locativedṛḍhagrāhiṇi dṛḍhagrāhiṇoḥ dṛḍhagrāhiṣu

Compound dṛḍhagrāhi -

Adverb -dṛḍhagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria