Declension table of ?dṛḍhadvāra

Deva

NeuterSingularDualPlural
Nominativedṛḍhadvāram dṛḍhadvāre dṛḍhadvārāṇi
Vocativedṛḍhadvāra dṛḍhadvāre dṛḍhadvārāṇi
Accusativedṛḍhadvāram dṛḍhadvāre dṛḍhadvārāṇi
Instrumentaldṛḍhadvāreṇa dṛḍhadvārābhyām dṛḍhadvāraiḥ
Dativedṛḍhadvārāya dṛḍhadvārābhyām dṛḍhadvārebhyaḥ
Ablativedṛḍhadvārāt dṛḍhadvārābhyām dṛḍhadvārebhyaḥ
Genitivedṛḍhadvārasya dṛḍhadvārayoḥ dṛḍhadvārāṇām
Locativedṛḍhadvāre dṛḍhadvārayoḥ dṛḍhadvāreṣu

Compound dṛḍhadvāra -

Adverb -dṛḍhadvāram -dṛḍhadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria