Declension table of ?dṛḍhadhurā

Deva

FeminineSingularDualPlural
Nominativedṛḍhadhurā dṛḍhadhure dṛḍhadhurāḥ
Vocativedṛḍhadhure dṛḍhadhure dṛḍhadhurāḥ
Accusativedṛḍhadhurām dṛḍhadhure dṛḍhadhurāḥ
Instrumentaldṛḍhadhurayā dṛḍhadhurābhyām dṛḍhadhurābhiḥ
Dativedṛḍhadhurāyai dṛḍhadhurābhyām dṛḍhadhurābhyaḥ
Ablativedṛḍhadhurāyāḥ dṛḍhadhurābhyām dṛḍhadhurābhyaḥ
Genitivedṛḍhadhurāyāḥ dṛḍhadhurayoḥ dṛḍhadhurāṇām
Locativedṛḍhadhurāyām dṛḍhadhurayoḥ dṛḍhadhurāsu

Adverb -dṛḍhadhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria