Declension table of ?dṛḍhadhur

Deva

NeuterSingularDualPlural
Nominativedṛḍhadhūḥ dṛḍhadhurī dṛḍhadhuṃri
Vocativedṛḍhadhūḥ dṛḍhadhurī dṛḍhadhuṃri
Accusativedṛḍhadhūḥ dṛḍhadhurī dṛḍhadhuṃri
Instrumentaldṛḍhadhurā dṛḍhadhūrbhyām dṛḍhadhūrbhiḥ
Dativedṛḍhadhure dṛḍhadhūrbhyām dṛḍhadhūrbhyaḥ
Ablativedṛḍhadhuraḥ dṛḍhadhūrbhyām dṛḍhadhūrbhyaḥ
Genitivedṛḍhadhuraḥ dṛḍhadhuroḥ dṛḍhadhurām
Locativedṛḍhadhuri dṛḍhadhuroḥ dṛḍhadhūrṣu

Compound dṛḍhadhūr -

Adverb -dṛḍhadhūr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria