Declension table of ?dṛḍhadhur

Deva

MasculineSingularDualPlural
Nominativedṛḍhadhūḥ dṛḍhadhurau dṛḍhadhuraḥ
Vocativedṛḍhadhūḥ dṛḍhadhurau dṛḍhadhuraḥ
Accusativedṛḍhadhuram dṛḍhadhurau dṛḍhadhuraḥ
Instrumentaldṛḍhadhurā dṛḍhadhūrbhyām dṛḍhadhūrbhiḥ
Dativedṛḍhadhure dṛḍhadhūrbhyām dṛḍhadhūrbhyaḥ
Ablativedṛḍhadhuraḥ dṛḍhadhūrbhyām dṛḍhadhūrbhyaḥ
Genitivedṛḍhadhuraḥ dṛḍhadhuroḥ dṛḍhadhurām
Locativedṛḍhadhuri dṛḍhadhuroḥ dṛḍhadhūrṣu

Compound dṛḍhadhūr -

Adverb -dṛḍhadhūr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria