Declension table of ?dṛḍhadhanvinī

Deva

FeminineSingularDualPlural
Nominativedṛḍhadhanvinī dṛḍhadhanvinyau dṛḍhadhanvinyaḥ
Vocativedṛḍhadhanvini dṛḍhadhanvinyau dṛḍhadhanvinyaḥ
Accusativedṛḍhadhanvinīm dṛḍhadhanvinyau dṛḍhadhanvinīḥ
Instrumentaldṛḍhadhanvinyā dṛḍhadhanvinībhyām dṛḍhadhanvinībhiḥ
Dativedṛḍhadhanvinyai dṛḍhadhanvinībhyām dṛḍhadhanvinībhyaḥ
Ablativedṛḍhadhanvinyāḥ dṛḍhadhanvinībhyām dṛḍhadhanvinībhyaḥ
Genitivedṛḍhadhanvinyāḥ dṛḍhadhanvinyoḥ dṛḍhadhanvinīnām
Locativedṛḍhadhanvinyām dṛḍhadhanvinyoḥ dṛḍhadhanvinīṣu

Compound dṛḍhadhanvini - dṛḍhadhanvinī -

Adverb -dṛḍhadhanvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria