Declension table of ?dṛḍhadhanvin

Deva

MasculineSingularDualPlural
Nominativedṛḍhadhanvī dṛḍhadhanvinau dṛḍhadhanvinaḥ
Vocativedṛḍhadhanvin dṛḍhadhanvinau dṛḍhadhanvinaḥ
Accusativedṛḍhadhanvinam dṛḍhadhanvinau dṛḍhadhanvinaḥ
Instrumentaldṛḍhadhanvinā dṛḍhadhanvibhyām dṛḍhadhanvibhiḥ
Dativedṛḍhadhanvine dṛḍhadhanvibhyām dṛḍhadhanvibhyaḥ
Ablativedṛḍhadhanvinaḥ dṛḍhadhanvibhyām dṛḍhadhanvibhyaḥ
Genitivedṛḍhadhanvinaḥ dṛḍhadhanvinoḥ dṛḍhadhanvinām
Locativedṛḍhadhanvini dṛḍhadhanvinoḥ dṛḍhadhanviṣu

Compound dṛḍhadhanvi -

Adverb -dṛḍhadhanvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria