Declension table of ?dṛḍhadhanvan

Deva

NeuterSingularDualPlural
Nominativedṛḍhadhanva dṛḍhadhanvnī dṛḍhadhanvanī dṛḍhadhanvāni
Vocativedṛḍhadhanvan dṛḍhadhanva dṛḍhadhanvnī dṛḍhadhanvanī dṛḍhadhanvāni
Accusativedṛḍhadhanva dṛḍhadhanvnī dṛḍhadhanvanī dṛḍhadhanvāni
Instrumentaldṛḍhadhanvanā dṛḍhadhanvabhyām dṛḍhadhanvabhiḥ
Dativedṛḍhadhanvane dṛḍhadhanvabhyām dṛḍhadhanvabhyaḥ
Ablativedṛḍhadhanvanaḥ dṛḍhadhanvabhyām dṛḍhadhanvabhyaḥ
Genitivedṛḍhadhanvanaḥ dṛḍhadhanvanoḥ dṛḍhadhanvanām
Locativedṛḍhadhanvani dṛḍhadhanvanoḥ dṛḍhadhanvasu

Compound dṛḍhadhanva -

Adverb -dṛḍhadhanva -dṛḍhadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria