Declension table of ?dṛḍhadhanvan

Deva

MasculineSingularDualPlural
Nominativedṛḍhadhanvā dṛḍhadhanvānau dṛḍhadhanvānaḥ
Vocativedṛḍhadhanvan dṛḍhadhanvānau dṛḍhadhanvānaḥ
Accusativedṛḍhadhanvānam dṛḍhadhanvānau dṛḍhadhanvanaḥ
Instrumentaldṛḍhadhanvanā dṛḍhadhanvabhyām dṛḍhadhanvabhiḥ
Dativedṛḍhadhanvane dṛḍhadhanvabhyām dṛḍhadhanvabhyaḥ
Ablativedṛḍhadhanvanaḥ dṛḍhadhanvabhyām dṛḍhadhanvabhyaḥ
Genitivedṛḍhadhanvanaḥ dṛḍhadhanvanoḥ dṛḍhadhanvanām
Locativedṛḍhadhanvani dṛḍhadhanvanoḥ dṛḍhadhanvasu

Compound dṛḍhadhanva -

Adverb -dṛḍhadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria