Declension table of ?dṛḍhadhana

Deva

MasculineSingularDualPlural
Nominativedṛḍhadhanaḥ dṛḍhadhanau dṛḍhadhanāḥ
Vocativedṛḍhadhana dṛḍhadhanau dṛḍhadhanāḥ
Accusativedṛḍhadhanam dṛḍhadhanau dṛḍhadhanān
Instrumentaldṛḍhadhanena dṛḍhadhanābhyām dṛḍhadhanaiḥ dṛḍhadhanebhiḥ
Dativedṛḍhadhanāya dṛḍhadhanābhyām dṛḍhadhanebhyaḥ
Ablativedṛḍhadhanāt dṛḍhadhanābhyām dṛḍhadhanebhyaḥ
Genitivedṛḍhadhanasya dṛḍhadhanayoḥ dṛḍhadhanānām
Locativedṛḍhadhane dṛḍhadhanayoḥ dṛḍhadhaneṣu

Compound dṛḍhadhana -

Adverb -dṛḍhadhanam -dṛḍhadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria